A 417-1 Pārāśarīyajātaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 417/1
Title: Pārāśarīyajātaka
Dimensions: 24.7 x 13.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5906
Remarks:


Reel No. A 417-1 Inventory No. 49610

Title Pārāśarījātaka

Subject Jyautiṣa

Language Sanskrit

Text Features Uḍudāyapradīpākyāna

Manuscript Details

Script Devanagari

Material Indian paper

State completed

Size 24.7 x 13.5 cm

Folios 10

Lines per Folio 13

Foliation figures in the upper left-hand margins of the verso under the marginal title pā. ṭi. and in the lower right-hand margins of the verso under the word kṛṣṇa

Date of Copying VS 1990 ŚS 1769

Place of Deposit NAK

Accession No. 5/5906

Manuscript Features

Excerpts

«Beginning of the root text:»

mūla ślokaḥ

siddhāṃtam aupani(5)ṣadaṃ śūddhāṃtaṃ parameṣṭhinaḥ

śoṇādharaṃ mahaḥ kiṃcid vīṇādharam upāsmahe 1 (fol. 1v4–5)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ

śrījagāsyaṃ (!) namaskṛtya siddhibuddhipradāyakaṃ |

pārāśarījātaka(2)sya ṭīkā ca kriyate mayā 1

kṣatrānvaye viṣṇudāsas tenāhaṃ prārthitaḥ kila

pārāśarī(3)jātakasya ṭīkāṃ kṛtvā mamārpayā (!)2

gūḍhārthān prakaṭīkṛtya śeṣaṃ ca sukhabodhakṛt

(4) pārāśarījātakasya ṭīkāṃ ca likhyate mayā 3 (fol. 1v1–4)

«End of the root text:»

dharmalagnādhinetārāv anyo(4)nyāśrayasaṃsthitau

rājayogāv iti proktau vikhyāti vijayī bhavet 14 (fol. 10v3–4)

«End of the commentary:»

dharmeti (5)

dharmalagnādhinetārau navamādhipalagneśau anyonyāśrayasaṃsthitau dharmādhi(6)po lagne lagneśo dharmabhāve ced rājayogaḥ mānavo vikhyāto vijayī bhavet 14

(7) pārāśarī jātakasya vyākhyānaṃ tu mayā kṛtaṃ

śrīviṣṇudāsasya mude paramādyasu(8)khena ca 15 (fol. 10v4–8)

Colophon

iti pārāśarījātake uḍudāyapradīpākhyāne samāptaṃ saṃvat ⟨19⟩ (9) 1904 śake 1769 āśvina vadya (!) 4 bhaume idaṃ pustakaṃ saṃpūrṇam astu śubhaṃ bhavatu (fol. 10v8–9)

Microfilm Details

Reel No. A 417/1

Date of Filming 31-07-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the exposure 3

Catalogued by JU/MS

Date 16-02-2006

Bibliography