A 417-1 Pārāśarīyajātaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 417/1
Title: Pārāśarīyajātaka
Dimensions: 24.7 x 13.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5906
Remarks:
Reel No. A 417-1 Inventory No. 49610
Title Pārāśarījātaka
Subject Jyautiṣa
Language Sanskrit
Text Features Uḍudāyapradīpākyāna
Manuscript Details
Script Devanagari
Material Indian paper
State completed
Size 24.7 x 13.5 cm
Folios 10
Lines per Folio 13
Foliation figures in the upper left-hand margins of the verso under the marginal title pā. ṭi. and in the lower right-hand margins of the verso under the word kṛṣṇa
Date of Copying VS 1990 ŚS 1769
Place of Deposit NAK
Accession No. 5/5906
Manuscript Features
Excerpts
«Beginning of the root text:»
mūla ślokaḥ
siddhāṃtam aupani(5)ṣadaṃ śūddhāṃtaṃ parameṣṭhinaḥ
śoṇādharaṃ mahaḥ kiṃcid vīṇādharam upāsmahe 1 (fol. 1v4–5)
«Beginning of the commentary:»
śrīgaṇeśāya namaḥ
śrījagāsyaṃ (!) namaskṛtya siddhibuddhipradāyakaṃ |
pārāśarījātaka(2)sya ṭīkā ca kriyate mayā 1
kṣatrānvaye viṣṇudāsas tenāhaṃ prārthitaḥ kila
pārāśarī(3)jātakasya ṭīkāṃ kṛtvā mamārpayā (!)2
gūḍhārthān prakaṭīkṛtya śeṣaṃ ca sukhabodhakṛt
(4) pārāśarījātakasya ṭīkāṃ ca likhyate mayā 3 (fol. 1v1–4)
«End of the root text:»
dharmalagnādhinetārāv anyo(4)nyāśrayasaṃsthitau
rājayogāv iti proktau vikhyāti vijayī bhavet 14 (fol. 10v3–4)
«End of the commentary:»
dharmeti (5)
dharmalagnādhinetārau navamādhipalagneśau anyonyāśrayasaṃsthitau dharmādhi(6)po lagne lagneśo dharmabhāve ced rājayogaḥ mānavo vikhyāto vijayī bhavet 14
(7) pārāśarī jātakasya vyākhyānaṃ tu mayā kṛtaṃ
śrīviṣṇudāsasya mude paramādyasu(8)khena ca 15 (fol. 10v4–8)
Colophon
iti pārāśarījātake uḍudāyapradīpākhyāne samāptaṃ saṃvat ⟨19⟩ (9) 1904 śake 1769 āśvina vadya (!) 4 bhaume idaṃ pustakaṃ saṃpūrṇam astu śubhaṃ bhavatu (fol. 10v8–9)
Microfilm Details
Reel No. A 417/1
Date of Filming 31-07-1972
Exposures 13
Used Copy Kathmandu
Type of Film positive
Remarks text begins from the exposure 3
Catalogued by JU/MS
Date 16-02-2006
Bibliography